A 583-2 Siddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 583/2
Title: Siddhāntakaumudī
Dimensions: 25.2 x 11 cm x 50 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1344
Remarks: uttarārdha, kṛdanta, A 581/3,6+ 583/2=s?; A 1269/4
Reel No. A 583-2 Inventory No. 64507
Title Siddhāntakaumudī
Author Bhaṭṭojidīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.2 x 11.0 cm
Folios 50
Lines per Folio 9–10
Foliation figures in both margins on the verso, in the left-hand margin under the abbreviation si kau su.and in the right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/1344
Manuscript Features
the first line of the beginning of the text is in the second hand writing.
Excerpts
Beginning
vakṣyate | eṅaḥ padāṃtād ati | padāṃtād ekotipare pūrvarūpam ekādeśaḥ syāt | hareva | viṇmoraḥ sarvatra vibhāṣāgoḥ | loke vede ca gorativā prakṛ+gvat | ihobhayatrāpi jhati aka iti pākṣikaḥ prakṛtibhāvo syāt padāte | agraṃ. gograṃ | padāṃte kiṃ⟨ḥ⟩ | goḥ | avaṅ sphoṭāyanasya | ātītinivṛttaṃ | aci pare padāṃte gor avaṅ vā syāt | (fol. 50v1–3)
End
saṃhitaśaphalakṣaṇavāmādeś ca | anaupamyārthasūtraṃ | saṃhitorūḥ | vāmorūḥ | sahitasahābhyāṃ cetivaktavyaṃ | hitena saha sahitau ū rūpasyāḥ sāsahitorūḥ | sahete iti sahau sahāv ūrūpasyāḥ sāsahirūḥ | yad vā | vidyamānavacanasya sahaśabdasyorvatiśa (fol. 61v7–10)
Colophon
(fol. )
Microfilm Details
Reel No. A 583/2
Date of Filming 27-05-1973
Exposures 53
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 25-03-2009
Bibliography